
Adiyen, with pen names Nakula and Mukunda Padmanabha Dasa, has composed a poem titled ‘Sri Vedanta Desika Stotra Pancaratnam‘ that mentions the names of all the 28 stotras composed by Swami Desika. This follows the order as given in the book published by LIFCO. All the 28 names can be found, but in most places the names appear in an indirect manner in the poem. This is partly due to the limitations of rules of prosody and partly due to adiyen’s limited intellect as well. The chandas or meter of the poem is same as the famous one on Vinayaka – ‘mudaakaraatta modakam‘, made famous by M.S’s singing. Aidyen’s other compositions are made available in https://nakulasya-sughosha.blogspot.in/
Feedback on mistakes welcome!
This is only a first draft and I shall be revising it based on feedback and as and when adiyen’s pratibha improves!
The stuti is available in Tamil script in the link below. Meaning of the stuti in Tamil is also given verse by verse.
http://nakulasya-sughosha.blogspot.in/2018/04/blog-post.html
Latest version (11-04-2018)
श्रीवेदान्तदेशिकस्तोत्रपञ्चरत्नम्
स्तवं हयाननस्य वै दशावतारसंस्तुतिं
समाधियोगकारिकामभीतये तथा स्तवम् ।
परश्शतं दयाकृते द्विपाद्रिराच्छतार्धकं
चकार यस्स देशिकस्सदा भजे हि तत्पदम् ॥ १ ॥
विरागभावपञ्चकं प्रपत्तिमार्गदीपिकां
यथोक्तकारिसंस्कृतिं गजेन्द्रमोक्षदस्तुतिम् ।
यथेष्टवासिगीतिकां स्तुतिं च पारमार्थिकां
चकार यस्स देशिकस्सदा भजे हि तत्पदम् ॥ २ ॥
सुराधिपाय चार्धकं शतं तथाच्युताय वै
असंस्कृते सुसंस्कृतं शतं यथेष्टसिद्धिदम् ।
स्तुतिं च गद्यरूपिकां महाकुटुम्बिवैभवं
चकार यस्स देशिकस्सदा भजे हि तत्पदम् ॥ ३ ॥
अहीरविंशतिं स्तुतिं सदेहलीशसंस्तुतिं
श्रियस्स्तुतिं भुवस्तथा पुनस्तदंशवन्दिकाम् ।
प्रपत्तिविस्तृतिस्तुतिं त्रिधा सुदर्शनाष्टकं
चकार यस्स देशिकस्सदा भजे हि तत्पदम् ॥ ४ ॥
सुदर्शनस्य षोडशायुधस्तुतिं महौषधिं
गरुत्मतश्च दण्डकं शतार्धकं स्तवं तथा ।
यतीन्द्रगीतिसप्ततिं गुरौ सुभक्तिदर्शिकां
चकार यस्स देशिकस्सदा भजे हि तत्पदम् ॥ ५ ॥
नकुलेन विधेयेन मुकुन्दपद्मनाभयोः ।
सर्वतन्त्रस्वतन्त्राय स्तुतिरियं समर्पिता ॥
- – नकुलः / मुकुन्दपद्मनाभदासः
श्रीमते निगमान्तमहादेशिकाय नमः ।
।। शुभं भूयात् ।।