3 Replies to “Nyasadashakam – meaning with emphasis on Sanskrit”

  1. https://www.youtube.com/watch?v=gZqKbJIjDnM
    नमस्क्रिया-श्लोकः
    श्रीमान्वेङ्कटनाथार्यः
    कवितार्किककेसरी ।
    वेदान्ताचार्यवर्यो मे
    सन्निधत्तां सदा हृदि ॥

    मङ्गलश्लोकः
    कवितार्किकसिंहाय
    कल्याणगुणशालिने ।
    श्रीमते वेङ्कटेशाय
    वेदान्तगुरवे नमः॥

    अहं मद्रक्षणभरो मद्रक्षणफलं तथा ।
    न मम श्रीपतेरेवेत्यात्मानं निक्षिपेत् बुधः॥ १ ॥
    [पदच्छेदः] अहम् , मद्-रक्षण-भरः, मद्-रक्षण-फलम् , तथा, न, मम, श्रीपतेः, एव, इति, आत्मानम् , निक्षिपेत्, बुधः । [न्यासः = निक्षेपः, त्यागः, अर्पणम्]
    [अन्वयः] अहं, मद्रक्षणभरः, तथा मद्रक्षणफलं, मम न, श्रीपतेः एव इति बुधः आत्मानं निक्षिपेत् ।

    न्यस्याम्यकिञ्चनः श्रीमन् अनुकूलोऽन्यवर्जितः ।
    विश्वासप्रार्थनापूर्वम् आत्मरक्षाभरं त्वयि ॥ २ ॥
    [पदच्छेदः] न्यस्यामि, अकिञ्चनः, श्रीमन्, अनुकूलः, अन्यवर्जितः, विश्वास-प्रार्थना-पूर्वम् , आत्म-रक्षा-भरम् , त्वयि ।
    [अन्वयः] (हे) श्रीमन् ! (अहम्) अकिञ्चनः (सन्), अनुकूलः (सन्), अन्यवर्जितः (सन्), विश्वासप्रार्थनापूर्वं त्वयि आत्मरक्षाभरं न्यस्यामि ।

    स्वामी स्वशेषं स्ववशं स्वभरत्वेन निर्भरम् ।
    स्वदत्तस्वधिया स्वार्थं स्वस्मिन् न्यस्यति मां स्वयम् ॥ ३ ॥
    [पदच्छेदः] स्वामी, स्व-शेषम् , स्व-वशम् , स्व-भरत्वेन, निर्-भरम् , स्व-दत्त-स्व-धिया, स्वार्थम् , स्वस्मिन्, न्यस्यति, माम् , स्वयम् । [स्वधीः = आत्मज्ञानम् ]
    [अन्वयः] स्वामी स्वशेषं स्ववशं निर्भरं मां स्वदत्तस्वधिया स्वभरत्वेन स्वार्थं स्वस्मिन् स्वयं न्यस्यति ।

    श्रीमन्नभीष्टवरद त्वामस्मि शरणङ्गतः ।
    एतद्देहावसाने मां त्वत्पादं प्रापय स्वयम् ॥ ४ ॥
    [पदच्छेदः] श्रीमन्, अभि-इष्ट-वरद, त्वाम् , अस्मि, शरणम् , गतः, एतद्-देह-अवसाने, माम् , त्वत्-पादम् , प्रापय, स्वयम् । [देहावसानम् = मरणात् परम्]
    [अन्वयः] (हे) श्रीमन् ! (हे) अभीष्टवरद ! (अहं) त्वां शरणं गतः अस्मि । (त्वं) एतद्देहावसाने मां त्वत्पादं स्वयं प्रापय ।

    त्वच्छेषत्वे स्थिरधियं त्वत्प्राप्त्येकप्रयोजनम् ।
    निषिद्धकाम्यरहितं कुरु मां नित्यकिङ्करम् ॥ ५ ॥
    [पदच्छेदः] त्वत्-शेषत्वे, स्थिर-धियम् , त्वत्-प्राप्ति-एक-प्रयोजनम् , निषिद्ध-काम्य-रहितम् , कुरु, माम् , नित्य-किङ्करम् । [शेषत्वम् = उपकारित्वं, पारार्थ्यम्]
    [अन्वयः] त्वच्छेषत्वे स्थिरधियं, त्वत्प्राप्त्येकप्रयोजनं, निषिद्धकाम्यरहितं, नित्यकिङ्करं, मां कुरु ।

    देवीभूषणहेत्यादिजुष्टस्य भगवंस्तव ।
    नित्यं निरपराधेषु कैङ्कर्येषु नियुङ्क्ष्व माम् ॥ ६ ॥
    [पदच्छेदः] देवी-भूषण-हेति-आदि-जुष्टस्य, भगवन् , तव, नित्यम् , निर्-अपराधेषु, कैङ्कर्येषु, नियुङ्क्ष्व, माम् । [हेतिः = आयुधम् , जुष्टः = सन्तुष्टः, सेवितः, नियुङ्क्ष्व = नियोजय]
    [अन्वयः] (हे) भगवन् ! देवीभूषणहेत्यादिजुष्टस्य तव निरपराधेषु कैङ्कर्येषु मां नित्यं नियुङ्क्ष्व ।

    मां मदीयं च निखिलं चेतनाचेतनात्मकम् ।
    स्वकैङ्कर्योपकरणं वरद स्वीकुरु स्वयम् ॥ ७ ॥
    [पदच्छेदः] माम् , मदीयम् , च, निखिलम् , चेतन-अचेतन-आत्मकम् , स्व-कैङ्कर्य-उपकरणम् , वरद, स्वीकुरु, स्वयम् ।
    [अन्वयः] (हे) वरद ! मां च निखिलं चेतन-अचेतन-आत्मकं मदीयं च स्वकैङ्कर्योपकरणं स्वयं स्वीकुरु ।

    त्वदेकरक्ष्यस्य मम त्वमेव करुणाकर ।
    न प्रवर्तय पापानि प्रवृत्तानि निवर्तय ॥ ८ ॥
    [पदच्छेदः] त्वत्-एक-रक्ष्यस्य, मम, त्वम् , एव, करुणा-आकर, न, प्रवर्तय, पापानि, प्रवृत्तानि, निवर्तय ।
    [अन्वयः] (हे) करुणाकर ! त्वम् एव त्वदेकरक्ष्यस्य मम पापानि न प्रवर्तय । प्रवृत्तानि पापानि निवर्तय ।

    अकृत्यानां च करणं कृत्यानां वर्जनं च मे ।
    क्षमस्व निखिलं देव प्रणतार्तिहर प्रभो ॥ ९ ॥
    [पदच्छेदः] अकृत्यानाम् , च, करणम् , कृत्यानाम् , वर्जनम् , च, मे, क्षमस्व, निखिलम् , देव, प्रणत-आर्ति-हर, प्रभो ।
    [अन्वयः] (हे) देव ! (हे) प्रणतार्तिहर ! (हे) प्रभो ! मे अकृत्यानां करणं च कृत्यानां वर्जनं च निखिलं क्षमस्व ।

    श्रीमान् नियतपञ्चाङ्गं मद्रक्षणभरार्पणम् ।
    अचीकरत् स्वयं स्वस्मिन् अतोऽहमिह निर्भरः ॥ १० ॥
    [पदच्छेदः] श्रीमान् , नियत-पञ्चाङ्गम् , मद्-रक्षण-भरार्पणम् , अचीकरत् , स्वयम् , स्वस्मिन् , अतः, अहम् , इह, निर्भरः ।
    [अन्वयः] श्रीमान् नियतपञ्चाङ्गं मद्रक्षणभरार्पणं स्वयं स्वस्मिन् अचीकरत् । अतः अहम् इह निर्भरः (अस्मि) ।

Leave a Reply

Your email address will not be published. Required fields are marked *

Enter Captcha Here : *

Reload Image